त्रिङ्खत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिङ्खन्
त्रिङ्खन्तौ
त्रिङ्खन्तः
सम्बोधन
त्रिङ्खन्
त्रिङ्खन्तौ
त्रिङ्खन्तः
द्वितीया
त्रिङ्खन्तम्
त्रिङ्खन्तौ
त्रिङ्खतः
तृतीया
त्रिङ्खता
त्रिङ्खद्भ्याम्
त्रिङ्खद्भिः
चतुर्थी
त्रिङ्खते
त्रिङ्खद्भ्याम्
त्रिङ्खद्भ्यः
पञ्चमी
त्रिङ्खतः
त्रिङ्खद्भ्याम्
त्रिङ्खद्भ्यः
षष्ठी
त्रिङ्खतः
त्रिङ्खतोः
त्रिङ्खताम्
सप्तमी
त्रिङ्खति
त्रिङ्खतोः
त्रिङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
त्रिङ्खन्
त्रिङ्खन्तौ
त्रिङ्खन्तः
सम्बोधन
त्रिङ्खन्
त्रिङ्खन्तौ
त्रिङ्खन्तः
द्वितीया
त्रिङ्खन्तम्
त्रिङ्खन्तौ
त्रिङ्खतः
तृतीया
त्रिङ्खता
त्रिङ्खद्भ्याम्
त्रिङ्खद्भिः
चतुर्थी
त्रिङ्खते
त्रिङ्खद्भ्याम्
त्रिङ्खद्भ्यः
पञ्चमी
त्रिङ्खतः
त्रिङ्खद्भ्याम्
त्रिङ्खद्भ्यः
षष्ठी
त्रिङ्खतः
त्रिङ्खतोः
त्रिङ्खताम्
सप्तमी
त्रिङ्खति
त्रिङ्खतोः
त्रिङ्खत्सु


अन्याः