त्रायोदश शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रायोदशम्
त्रायोदशे
त्रायोदशानि
सम्बोधन
त्रायोदश
त्रायोदशे
त्रायोदशानि
द्वितीया
त्रायोदशम्
त्रायोदशे
त्रायोदशानि
तृतीया
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
चतुर्थी
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
पञ्चमी
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
षष्ठी
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
सप्तमी
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
एक
द्वि
बहु
प्रथमा
त्रायोदशम्
त्रायोदशे
त्रायोदशानि
सम्बोधन
त्रायोदश
त्रायोदशे
त्रायोदशानि
द्वितीया
त्रायोदशम्
त्रायोदशे
त्रायोदशानि
तृतीया
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
चतुर्थी
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
पञ्चमी
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
षष्ठी
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
सप्तमी
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


अन्याः