त्रापुषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रापुषी
त्रापुष्यौ
त्रापुष्यः
सम्बोधन
त्रापुषि
त्रापुष्यौ
त्रापुष्यः
द्वितीया
त्रापुषीम्
त्रापुष्यौ
त्रापुषीः
तृतीया
त्रापुष्या
त्रापुषीभ्याम्
त्रापुषीभिः
चतुर्थी
त्रापुष्यै
त्रापुषीभ्याम्
त्रापुषीभ्यः
पञ्चमी
त्रापुष्याः
त्रापुषीभ्याम्
त्रापुषीभ्यः
षष्ठी
त्रापुष्याः
त्रापुष्योः
त्रापुषीणाम्
सप्तमी
त्रापुष्याम्
त्रापुष्योः
त्रापुषीषु
 
एक
द्वि
बहु
प्रथमा
त्रापुषी
त्रापुष्यौ
त्रापुष्यः
सम्बोधन
त्रापुषि
त्रापुष्यौ
त्रापुष्यः
द्वितीया
त्रापुषीम्
त्रापुष्यौ
त्रापुषीः
तृतीया
त्रापुष्या
त्रापुषीभ्याम्
त्रापुषीभिः
चतुर्थी
त्रापुष्यै
त्रापुषीभ्याम्
त्रापुषीभ्यः
पञ्चमी
त्रापुष्याः
त्रापुषीभ्याम्
त्रापुषीभ्यः
षष्ठी
त्रापुष्याः
त्रापुष्योः
त्रापुषीणाम्
सप्तमी
त्रापुष्याम्
त्रापुष्योः
त्रापुषीषु


अन्याः