त्रस् धातुरूपाणि

त्रसीँ उद्वेगे - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रस्यति / त्रसति
त्रस्यतः / त्रसतः
त्रस्यन्ति / त्रसन्ति
मध्यम
त्रस्यसि / त्रससि
त्रस्यथः / त्रसथः
त्रस्यथ / त्रसथ
उत्तम
त्रस्यामि / त्रसामि
त्रस्यावः / त्रसावः
त्रस्यामः / त्रसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्रास
त्रेसतुः / तत्रसतुः
त्रेसुः / तत्रसुः
मध्यम
त्रेसिथ / तत्रसिथ
त्रेसथुः / तत्रसथुः
त्रेस / तत्रस
उत्तम
तत्रस / तत्रास
त्रेसिव / तत्रसिव
त्रेसिम / तत्रसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रसिता
त्रसितारौ
त्रसितारः
मध्यम
त्रसितासि
त्रसितास्थः
त्रसितास्थ
उत्तम
त्रसितास्मि
त्रसितास्वः
त्रसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रसिष्यति
त्रसिष्यतः
त्रसिष्यन्ति
मध्यम
त्रसिष्यसि
त्रसिष्यथः
त्रसिष्यथ
उत्तम
त्रसिष्यामि
त्रसिष्यावः
त्रसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु
त्रस्यताम् / त्रसताम्
त्रस्यन्तु / त्रसन्तु
मध्यम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्य / त्रस
त्रस्यतम् / त्रसतम्
त्रस्यत / त्रसत
उत्तम
त्रस्यानि / त्रसानि
त्रस्याव / त्रसाव
त्रस्याम / त्रसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रस्यत् / अत्रस्यद् / अत्रसत् / अत्रसद्
अत्रस्यताम् / अत्रसताम्
अत्रस्यन् / अत्रसन्
मध्यम
अत्रस्यः / अत्रसः
अत्रस्यतम् / अत्रसतम्
अत्रस्यत / अत्रसत
उत्तम
अत्रस्यम् / अत्रसम्
अत्रस्याव / अत्रसाव
अत्रस्याम / अत्रसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रस्येत् / त्रस्येद् / त्रसेत् / त्रसेद्
त्रस्येताम् / त्रसेताम्
त्रस्येयुः / त्रसेयुः
मध्यम
त्रस्येः / त्रसेः
त्रस्येतम् / त्रसेतम्
त्रस्येत / त्रसेत
उत्तम
त्रस्येयम् / त्रसेयम्
त्रस्येव / त्रसेव
त्रस्येम / त्रसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रस्यात् / त्रस्याद्
त्रस्यास्ताम्
त्रस्यासुः
मध्यम
त्रस्याः
त्रस्यास्तम्
त्रस्यास्त
उत्तम
त्रस्यासम्
त्रस्यास्व
त्रस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रासीत् / अत्रासीद् / अत्रसीत् / अत्रसीद्
अत्रासिष्टाम् / अत्रसिष्टाम्
अत्रासिषुः / अत्रसिषुः
मध्यम
अत्रासीः / अत्रसीः
अत्रासिष्टम् / अत्रसिष्टम्
अत्रासिष्ट / अत्रसिष्ट
उत्तम
अत्रासिषम् / अत्रसिषम्
अत्रासिष्व / अत्रसिष्व
अत्रासिष्म / अत्रसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रसिष्यत् / अत्रसिष्यद्
अत्रसिष्यताम्
अत्रसिष्यन्
मध्यम
अत्रसिष्यः
अत्रसिष्यतम्
अत्रसिष्यत
उत्तम
अत्रसिष्यम्
अत्रसिष्याव
अत्रसिष्याम