त्रप् धातुरूपाणि - त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रप्यते
त्रप्येते
त्रप्यन्ते
मध्यम
त्रप्यसे
त्रप्येथे
त्रप्यध्वे
उत्तम
त्रप्ये
त्रप्यावहे
त्रप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रेपे
त्रेपाते
त्रेपिरे
मध्यम
त्रेपिषे / त्रेप्से
त्रेपाथे
त्रेपिध्वे / त्रेब्ध्वे
उत्तम
त्रेपे
त्रेपिवहे / त्रेप्वहे
त्रेपिमहे / त्रेप्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रपिता / त्रप्ता
त्रपितारौ / त्रप्तारौ
त्रपितारः / त्रप्तारः
मध्यम
त्रपितासे / त्रप्तासे
त्रपितासाथे / त्रप्तासाथे
त्रपिताध्वे / त्रप्ताध्वे
उत्तम
त्रपिताहे / त्रप्ताहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपितास्महे / त्रप्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रपिष्यते / त्रप्स्यते
त्रपिष्येते / त्रप्स्येते
त्रपिष्यन्ते / त्रप्स्यन्ते
मध्यम
त्रपिष्यसे / त्रप्स्यसे
त्रपिष्येथे / त्रप्स्येथे
त्रपिष्यध्वे / त्रप्स्यध्वे
उत्तम
त्रपिष्ये / त्रप्स्ये
त्रपिष्यावहे / त्रप्स्यावहे
त्रपिष्यामहे / त्रप्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रप्यताम्
त्रप्येताम्
त्रप्यन्ताम्
मध्यम
त्रप्यस्व
त्रप्येथाम्
त्रप्यध्वम्
उत्तम
त्रप्यै
त्रप्यावहै
त्रप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रप्यत
अत्रप्येताम्
अत्रप्यन्त
मध्यम
अत्रप्यथाः
अत्रप्येथाम्
अत्रप्यध्वम्
उत्तम
अत्रप्ये
अत्रप्यावहि
अत्रप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रप्येत
त्रप्येयाताम्
त्रप्येरन्
मध्यम
त्रप्येथाः
त्रप्येयाथाम्
त्रप्येध्वम्
उत्तम
त्रप्येय
त्रप्येवहि
त्रप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रपिषीष्ट / त्रप्सीष्ट
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
त्रपिषीरन् / त्रप्सीरन्
मध्यम
त्रपिषीष्ठाः / त्रप्सीष्ठाः
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
त्रपिषीध्वम् / त्रप्सीध्वम्
उत्तम
त्रपिषीय / त्रप्सीय
त्रपिषीवहि / त्रप्सीवहि
त्रपिषीमहि / त्रप्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रापि
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिषत / अत्रप्सत
मध्यम
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिढ्वम् / अत्रब्ध्वम्
उत्तम
अत्रपिषि / अत्रप्सि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्महि / अत्रप्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रपिष्यत / अत्रप्स्यत
अत्रपिष्येताम् / अत्रप्स्येताम्
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम
अत्रपिष्यथाः / अत्रप्स्यथाः
अत्रपिष्येथाम् / अत्रप्स्येथाम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम
अत्रपिष्ये / अत्रप्स्ये
अत्रपिष्यावहि / अत्रप्स्यावहि
अत्रपिष्यामहि / अत्रप्स्यामहि