त्रपणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रपणीयम्
त्रपणीये
त्रपणीयानि
सम्बोधन
त्रपणीय
त्रपणीये
त्रपणीयानि
द्वितीया
त्रपणीयम्
त्रपणीये
त्रपणीयानि
तृतीया
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
चतुर्थी
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
पञ्चमी
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
षष्ठी
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
सप्तमी
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रपणीयम्
त्रपणीये
त्रपणीयानि
सम्बोधन
त्रपणीय
त्रपणीये
त्रपणीयानि
द्वितीया
त्रपणीयम्
त्रपणीये
त्रपणीयानि
तृतीया
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
चतुर्थी
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
पञ्चमी
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
षष्ठी
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
सप्तमी
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


अन्याः