त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यते
त्रङ्ग्येते
त्रङ्ग्यन्ते
मध्यम
त्रङ्ग्यसे
त्रङ्ग्येथे
त्रङ्ग्यध्वे
उत्तम
त्रङ्ग्ये
त्रङ्ग्यावहे
त्रङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूवे / त्रङ्गयांबभूवे / त्रङ्गयामाहे
त्रङ्गयाञ्चक्राते / त्रङ्गयांचक्राते / त्रङ्गयाम्बभूवाते / त्रङ्गयांबभूवाते / त्रङ्गयामासाते
त्रङ्गयाञ्चक्रिरे / त्रङ्गयांचक्रिरे / त्रङ्गयाम्बभूविरे / त्रङ्गयांबभूविरे / त्रङ्गयामासिरे
मध्यम
त्रङ्गयाञ्चकृषे / त्रङ्गयांचकृषे / त्रङ्गयाम्बभूविषे / त्रङ्गयांबभूविषे / त्रङ्गयामासिषे
त्रङ्गयाञ्चक्राथे / त्रङ्गयांचक्राथे / त्रङ्गयाम्बभूवाथे / त्रङ्गयांबभूवाथे / त्रङ्गयामासाथे
त्रङ्गयाञ्चकृढ्वे / त्रङ्गयांचकृढ्वे / त्रङ्गयाम्बभूविध्वे / त्रङ्गयांबभूविध्वे / त्रङ्गयाम्बभूविढ्वे / त्रङ्गयांबभूविढ्वे / त्रङ्गयामासिध्वे
उत्तम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूवे / त्रङ्गयांबभूवे / त्रङ्गयामाहे
त्रङ्गयाञ्चकृवहे / त्रङ्गयांचकृवहे / त्रङ्गयाम्बभूविवहे / त्रङ्गयांबभूविवहे / त्रङ्गयामासिवहे
त्रङ्गयाञ्चकृमहे / त्रङ्गयांचकृमहे / त्रङ्गयाम्बभूविमहे / त्रङ्गयांबभूविमहे / त्रङ्गयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिता / त्रङ्गयिता
त्रङ्गितारौ / त्रङ्गयितारौ
त्रङ्गितारः / त्रङ्गयितारः
मध्यम
त्रङ्गितासे / त्रङ्गयितासे
त्रङ्गितासाथे / त्रङ्गयितासाथे
त्रङ्गिताध्वे / त्रङ्गयिताध्वे
उत्तम
त्रङ्गिताहे / त्रङ्गयिताहे
त्रङ्गितास्वहे / त्रङ्गयितास्वहे
त्रङ्गितास्महे / त्रङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिष्यते / त्रङ्गयिष्यते
त्रङ्गिष्येते / त्रङ्गयिष्येते
त्रङ्गिष्यन्ते / त्रङ्गयिष्यन्ते
मध्यम
त्रङ्गिष्यसे / त्रङ्गयिष्यसे
त्रङ्गिष्येथे / त्रङ्गयिष्येथे
त्रङ्गिष्यध्वे / त्रङ्गयिष्यध्वे
उत्तम
त्रङ्गिष्ये / त्रङ्गयिष्ये
त्रङ्गिष्यावहे / त्रङ्गयिष्यावहे
त्रङ्गिष्यामहे / त्रङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यताम्
त्रङ्ग्येताम्
त्रङ्ग्यन्ताम्
मध्यम
त्रङ्ग्यस्व
त्रङ्ग्येथाम्
त्रङ्ग्यध्वम्
उत्तम
त्रङ्ग्यै
त्रङ्ग्यावहै
त्रङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्ग्यत
अत्रङ्ग्येताम्
अत्रङ्ग्यन्त
मध्यम
अत्रङ्ग्यथाः
अत्रङ्ग्येथाम्
अत्रङ्ग्यध्वम्
उत्तम
अत्रङ्ग्ये
अत्रङ्ग्यावहि
अत्रङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्येत
त्रङ्ग्येयाताम्
त्रङ्ग्येरन्
मध्यम
त्रङ्ग्येथाः
त्रङ्ग्येयाथाम्
त्रङ्ग्येध्वम्
उत्तम
त्रङ्ग्येय
त्रङ्ग्येवहि
त्रङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गिषीष्ट / त्रङ्गयिषीष्ट
त्रङ्गिषीयास्ताम् / त्रङ्गयिषीयास्ताम्
त्रङ्गिषीरन् / त्रङ्गयिषीरन्
मध्यम
त्रङ्गिषीष्ठाः / त्रङ्गयिषीष्ठाः
त्रङ्गिषीयास्थाम् / त्रङ्गयिषीयास्थाम्
त्रङ्गिषीध्वम् / त्रङ्गयिषीढ्वम् / त्रङ्गयिषीध्वम्
उत्तम
त्रङ्गिषीय / त्रङ्गयिषीय
त्रङ्गिषीवहि / त्रङ्गयिषीवहि
त्रङ्गिषीमहि / त्रङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गि
अत्रङ्गिषाताम् / अत्रङ्गयिषाताम्
अत्रङ्गिषत / अत्रङ्गयिषत
मध्यम
अत्रङ्गिष्ठाः / अत्रङ्गयिष्ठाः
अत्रङ्गिषाथाम् / अत्रङ्गयिषाथाम्
अत्रङ्गिढ्वम् / अत्रङ्गयिढ्वम् / अत्रङ्गयिध्वम्
उत्तम
अत्रङ्गिषि / अत्रङ्गयिषि
अत्रङ्गिष्वहि / अत्रङ्गयिष्वहि
अत्रङ्गिष्महि / अत्रङ्गयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गिष्यत / अत्रङ्गयिष्यत
अत्रङ्गिष्येताम् / अत्रङ्गयिष्येताम्
अत्रङ्गिष्यन्त / अत्रङ्गयिष्यन्त
मध्यम
अत्रङ्गिष्यथाः / अत्रङ्गयिष्यथाः
अत्रङ्गिष्येथाम् / अत्रङ्गयिष्येथाम्
अत्रङ्गिष्यध्वम् / अत्रङ्गयिष्यध्वम्
उत्तम
अत्रङ्गिष्ये / अत्रङ्गयिष्ये
अत्रङ्गिष्यावहि / अत्रङ्गयिष्यावहि
अत्रङ्गिष्यामहि / अत्रङ्गयिष्यामहि