त्रङ्किता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्किता
त्रङ्किते
त्रङ्किताः
सम्बोधन
त्रङ्किते
त्रङ्किते
त्रङ्किताः
द्वितीया
त्रङ्किताम्
त्रङ्किते
त्रङ्किताः
तृतीया
त्रङ्कितया
त्रङ्किताभ्याम्
त्रङ्किताभिः
चतुर्थी
त्रङ्कितायै
त्रङ्किताभ्याम्
त्रङ्किताभ्यः
पञ्चमी
त्रङ्कितायाः
त्रङ्किताभ्याम्
त्रङ्किताभ्यः
षष्ठी
त्रङ्कितायाः
त्रङ्कितयोः
त्रङ्कितानाम्
सप्तमी
त्रङ्कितायाम्
त्रङ्कितयोः
त्रङ्कितासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्किता
त्रङ्किते
त्रङ्किताः
सम्बोधन
त्रङ्किते
त्रङ्किते
त्रङ्किताः
द्वितीया
त्रङ्किताम्
त्रङ्किते
त्रङ्किताः
तृतीया
त्रङ्कितया
त्रङ्किताभ्याम्
त्रङ्किताभिः
चतुर्थी
त्रङ्कितायै
त्रङ्किताभ्याम्
त्रङ्किताभ्यः
पञ्चमी
त्रङ्कितायाः
त्रङ्किताभ्याम्
त्रङ्किताभ्यः
षष्ठी
त्रङ्कितायाः
त्रङ्कितयोः
त्रङ्कितानाम्
सप्तमी
त्रङ्कितायाम्
त्रङ्कितयोः
त्रङ्कितासु


अन्याः