त्रखितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखितव्या
त्रखितव्ये
त्रखितव्याः
सम्बोधन
त्रखितव्ये
त्रखितव्ये
त्रखितव्याः
द्वितीया
त्रखितव्याम्
त्रखितव्ये
त्रखितव्याः
तृतीया
त्रखितव्यया
त्रखितव्याभ्याम्
त्रखितव्याभिः
चतुर्थी
त्रखितव्यायै
त्रखितव्याभ्याम्
त्रखितव्याभ्यः
पञ्चमी
त्रखितव्यायाः
त्रखितव्याभ्याम्
त्रखितव्याभ्यः
षष्ठी
त्रखितव्यायाः
त्रखितव्ययोः
त्रखितव्यानाम्
सप्तमी
त्रखितव्यायाम्
त्रखितव्ययोः
त्रखितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रखितव्या
त्रखितव्ये
त्रखितव्याः
सम्बोधन
त्रखितव्ये
त्रखितव्ये
त्रखितव्याः
द्वितीया
त्रखितव्याम्
त्रखितव्ये
त्रखितव्याः
तृतीया
त्रखितव्यया
त्रखितव्याभ्याम्
त्रखितव्याभिः
चतुर्थी
त्रखितव्यायै
त्रखितव्याभ्याम्
त्रखितव्याभ्यः
पञ्चमी
त्रखितव्यायाः
त्रखितव्याभ्याम्
त्रखितव्याभ्यः
षष्ठी
त्रखितव्यायाः
त्रखितव्ययोः
त्रखितव्यानाम्
सप्तमी
त्रखितव्यायाम्
त्रखितव्ययोः
त्रखितव्यासु


अन्याः