त्रखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
सम्बोधन
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
द्वितीया
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
तृतीया
त्रखितवता
त्रखितवद्भ्याम्
त्रखितवद्भिः
चतुर्थी
त्रखितवते
त्रखितवद्भ्याम्
त्रखितवद्भ्यः
पञ्चमी
त्रखितवतः
त्रखितवद्भ्याम्
त्रखितवद्भ्यः
षष्ठी
त्रखितवतः
त्रखितवतोः
त्रखितवताम्
सप्तमी
त्रखितवति
त्रखितवतोः
त्रखितवत्सु
 
एक
द्वि
बहु
प्रथमा
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
सम्बोधन
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
द्वितीया
त्रखितवत् / त्रखितवद्
त्रखितवती
त्रखितवन्ति
तृतीया
त्रखितवता
त्रखितवद्भ्याम्
त्रखितवद्भिः
चतुर्थी
त्रखितवते
त्रखितवद्भ्याम्
त्रखितवद्भ्यः
पञ्चमी
त्रखितवतः
त्रखितवद्भ्याम्
त्रखितवद्भ्यः
षष्ठी
त्रखितवतः
त्रखितवतोः
त्रखितवताम्
सप्तमी
त्रखितवति
त्रखितवतोः
त्रखितवत्सु


अन्याः