त्रखणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखणीयम्
त्रखणीये
त्रखणीयानि
सम्बोधन
त्रखणीय
त्रखणीये
त्रखणीयानि
द्वितीया
त्रखणीयम्
त्रखणीये
त्रखणीयानि
तृतीया
त्रखणीयेन
त्रखणीयाभ्याम्
त्रखणीयैः
चतुर्थी
त्रखणीयाय
त्रखणीयाभ्याम्
त्रखणीयेभ्यः
पञ्चमी
त्रखणीयात् / त्रखणीयाद्
त्रखणीयाभ्याम्
त्रखणीयेभ्यः
षष्ठी
त्रखणीयस्य
त्रखणीययोः
त्रखणीयानाम्
सप्तमी
त्रखणीये
त्रखणीययोः
त्रखणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रखणीयम्
त्रखणीये
त्रखणीयानि
सम्बोधन
त्रखणीय
त्रखणीये
त्रखणीयानि
द्वितीया
त्रखणीयम्
त्रखणीये
त्रखणीयानि
तृतीया
त्रखणीयेन
त्रखणीयाभ्याम्
त्रखणीयैः
चतुर्थी
त्रखणीयाय
त्रखणीयाभ्याम्
त्रखणीयेभ्यः
पञ्चमी
त्रखणीयात् / त्रखणीयाद्
त्रखणीयाभ्याम्
त्रखणीयेभ्यः
षष्ठी
त्रखणीयस्य
त्रखणीययोः
त्रखणीयानाम्
सप्तमी
त्रखणीये
त्रखणीययोः
त्रखणीयेषु


अन्याः