त्रंसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसितव्या
त्रंसितव्ये
त्रंसितव्याः
सम्बोधन
त्रंसितव्ये
त्रंसितव्ये
त्रंसितव्याः
द्वितीया
त्रंसितव्याम्
त्रंसितव्ये
त्रंसितव्याः
तृतीया
त्रंसितव्यया
त्रंसितव्याभ्याम्
त्रंसितव्याभिः
चतुर्थी
त्रंसितव्यायै
त्रंसितव्याभ्याम्
त्रंसितव्याभ्यः
पञ्चमी
त्रंसितव्यायाः
त्रंसितव्याभ्याम्
त्रंसितव्याभ्यः
षष्ठी
त्रंसितव्यायाः
त्रंसितव्ययोः
त्रंसितव्यानाम्
सप्तमी
त्रंसितव्यायाम्
त्रंसितव्ययोः
त्रंसितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रंसितव्या
त्रंसितव्ये
त्रंसितव्याः
सम्बोधन
त्रंसितव्ये
त्रंसितव्ये
त्रंसितव्याः
द्वितीया
त्रंसितव्याम्
त्रंसितव्ये
त्रंसितव्याः
तृतीया
त्रंसितव्यया
त्रंसितव्याभ्याम्
त्रंसितव्याभिः
चतुर्थी
त्रंसितव्यायै
त्रंसितव्याभ्याम्
त्रंसितव्याभ्यः
पञ्चमी
त्रंसितव्यायाः
त्रंसितव्याभ्याम्
त्रंसितव्याभ्यः
षष्ठी
त्रंसितव्यायाः
त्रंसितव्ययोः
त्रंसितव्यानाम्
सप्तमी
त्रंसितव्यायाम्
त्रंसितव्ययोः
त्रंसितव्यासु


अन्याः