तोसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोसितव्या
तोसितव्ये
तोसितव्याः
सम्बोधन
तोसितव्ये
तोसितव्ये
तोसितव्याः
द्वितीया
तोसितव्याम्
तोसितव्ये
तोसितव्याः
तृतीया
तोसितव्यया
तोसितव्याभ्याम्
तोसितव्याभिः
चतुर्थी
तोसितव्यायै
तोसितव्याभ्याम्
तोसितव्याभ्यः
पञ्चमी
तोसितव्यायाः
तोसितव्याभ्याम्
तोसितव्याभ्यः
षष्ठी
तोसितव्यायाः
तोसितव्ययोः
तोसितव्यानाम्
सप्तमी
तोसितव्यायाम्
तोसितव्ययोः
तोसितव्यासु
 
एक
द्वि
बहु
प्रथमा
तोसितव्या
तोसितव्ये
तोसितव्याः
सम्बोधन
तोसितव्ये
तोसितव्ये
तोसितव्याः
द्वितीया
तोसितव्याम्
तोसितव्ये
तोसितव्याः
तृतीया
तोसितव्यया
तोसितव्याभ्याम्
तोसितव्याभिः
चतुर्थी
तोसितव्यायै
तोसितव्याभ्याम्
तोसितव्याभ्यः
पञ्चमी
तोसितव्यायाः
तोसितव्याभ्याम्
तोसितव्याभ्यः
षष्ठी
तोसितव्यायाः
तोसितव्ययोः
तोसितव्यानाम्
सप्तमी
तोसितव्यायाम्
तोसितव्ययोः
तोसितव्यासु


अन्याः