तैतिक्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैतिक्ष्यः
तैतिक्ष्यौ
तैतिक्ष्याः
सम्बोधन
तैतिक्ष्य
तैतिक्ष्यौ
तैतिक्ष्याः
द्वितीया
तैतिक्ष्यम्
तैतिक्ष्यौ
तैतिक्ष्यान्
तृतीया
तैतिक्ष्येण
तैतिक्ष्याभ्याम्
तैतिक्ष्यैः
चतुर्थी
तैतिक्ष्याय
तैतिक्ष्याभ्याम्
तैतिक्ष्येभ्यः
पञ्चमी
तैतिक्ष्यात् / तैतिक्ष्याद्
तैतिक्ष्याभ्याम्
तैतिक्ष्येभ्यः
षष्ठी
तैतिक्ष्यस्य
तैतिक्ष्ययोः
तैतिक्ष्याणाम्
सप्तमी
तैतिक्ष्ये
तैतिक्ष्ययोः
तैतिक्ष्येषु
 
एक
द्वि
बहु
प्रथमा
तैतिक्ष्यः
तैतिक्ष्यौ
तैतिक्ष्याः
सम्बोधन
तैतिक्ष्य
तैतिक्ष्यौ
तैतिक्ष्याः
द्वितीया
तैतिक्ष्यम्
तैतिक्ष्यौ
तैतिक्ष्यान्
तृतीया
तैतिक्ष्येण
तैतिक्ष्याभ्याम्
तैतिक्ष्यैः
चतुर्थी
तैतिक्ष्याय
तैतिक्ष्याभ्याम्
तैतिक्ष्येभ्यः
पञ्चमी
तैतिक्ष्यात् / तैतिक्ष्याद्
तैतिक्ष्याभ्याम्
तैतिक्ष्येभ्यः
षष्ठी
तैतिक्ष्यस्य
तैतिक्ष्ययोः
तैतिक्ष्याणाम्
सप्तमी
तैतिक्ष्ये
तैतिक्ष्ययोः
तैतिक्ष्येषु