तेविता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेविता
तेविते
तेविताः
सम्बोधन
तेविते
तेविते
तेविताः
द्वितीया
तेविताम्
तेविते
तेविताः
तृतीया
तेवितया
तेविताभ्याम्
तेविताभिः
चतुर्थी
तेवितायै
तेविताभ्याम्
तेविताभ्यः
पञ्चमी
तेवितायाः
तेविताभ्याम्
तेविताभ्यः
षष्ठी
तेवितायाः
तेवितयोः
तेवितानाम्
सप्तमी
तेवितायाम्
तेवितयोः
तेवितासु
 
एक
द्वि
बहु
प्रथमा
तेविता
तेविते
तेविताः
सम्बोधन
तेविते
तेविते
तेविताः
द्वितीया
तेविताम्
तेविते
तेविताः
तृतीया
तेवितया
तेविताभ्याम्
तेविताभिः
चतुर्थी
तेवितायै
तेविताभ्याम्
तेविताभ्यः
पञ्चमी
तेवितायाः
तेविताभ्याम्
तेविताभ्यः
षष्ठी
तेवितायाः
तेवितयोः
तेवितानाम्
सप्तमी
तेवितायाम्
तेवितयोः
तेवितासु


अन्याः