तेजयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेजयितव्या
तेजयितव्ये
तेजयितव्याः
सम्बोधन
तेजयितव्ये
तेजयितव्ये
तेजयितव्याः
द्वितीया
तेजयितव्याम्
तेजयितव्ये
तेजयितव्याः
तृतीया
तेजयितव्यया
तेजयितव्याभ्याम्
तेजयितव्याभिः
चतुर्थी
तेजयितव्यायै
तेजयितव्याभ्याम्
तेजयितव्याभ्यः
पञ्चमी
तेजयितव्यायाः
तेजयितव्याभ्याम्
तेजयितव्याभ्यः
षष्ठी
तेजयितव्यायाः
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्यायाम्
तेजयितव्ययोः
तेजयितव्यासु
 
एक
द्वि
बहु
प्रथमा
तेजयितव्या
तेजयितव्ये
तेजयितव्याः
सम्बोधन
तेजयितव्ये
तेजयितव्ये
तेजयितव्याः
द्वितीया
तेजयितव्याम्
तेजयितव्ये
तेजयितव्याः
तृतीया
तेजयितव्यया
तेजयितव्याभ्याम्
तेजयितव्याभिः
चतुर्थी
तेजयितव्यायै
तेजयितव्याभ्याम्
तेजयितव्याभ्यः
पञ्चमी
तेजयितव्यायाः
तेजयितव्याभ्याम्
तेजयितव्याभ्यः
षष्ठी
तेजयितव्यायाः
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्यायाम्
तेजयितव्ययोः
तेजयितव्यासु


अन्याः