तृहिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृहिता
तृहिते
तृहिताः
सम्बोधन
तृहिते
तृहिते
तृहिताः
द्वितीया
तृहिताम्
तृहिते
तृहिताः
तृतीया
तृहितया
तृहिताभ्याम्
तृहिताभिः
चतुर्थी
तृहितायै
तृहिताभ्याम्
तृहिताभ्यः
पञ्चमी
तृहितायाः
तृहिताभ्याम्
तृहिताभ्यः
षष्ठी
तृहितायाः
तृहितयोः
तृहितानाम्
सप्तमी
तृहितायाम्
तृहितयोः
तृहितासु
 
एक
द्वि
बहु
प्रथमा
तृहिता
तृहिते
तृहिताः
सम्बोधन
तृहिते
तृहिते
तृहिताः
द्वितीया
तृहिताम्
तृहिते
तृहिताः
तृतीया
तृहितया
तृहिताभ्याम्
तृहिताभिः
चतुर्थी
तृहितायै
तृहिताभ्याम्
तृहिताभ्यः
पञ्चमी
तृहितायाः
तृहिताभ्याम्
तृहिताभ्यः
षष्ठी
तृहितायाः
तृहितयोः
तृहितानाम्
सप्तमी
तृहितायाम्
तृहितयोः
तृहितासु


अन्याः