तृणकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणकीयम्
तृणकीये
तृणकीयानि
सम्बोधन
तृणकीय
तृणकीये
तृणकीयानि
द्वितीया
तृणकीयम्
तृणकीये
तृणकीयानि
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पञ्चमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु
 
एक
द्वि
बहु
प्रथमा
तृणकीयम्
तृणकीये
तृणकीयानि
सम्बोधन
तृणकीय
तृणकीये
तृणकीयानि
द्वितीया
तृणकीयम्
तृणकीये
तृणकीयानि
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पञ्चमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु


अन्याः