तुम्बयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बयितव्या
तुम्बयितव्ये
तुम्बयितव्याः
सम्बोधन
तुम्बयितव्ये
तुम्बयितव्ये
तुम्बयितव्याः
द्वितीया
तुम्बयितव्याम्
तुम्बयितव्ये
तुम्बयितव्याः
तृतीया
तुम्बयितव्यया
तुम्बयितव्याभ्याम्
तुम्बयितव्याभिः
चतुर्थी
तुम्बयितव्यायै
तुम्बयितव्याभ्याम्
तुम्बयितव्याभ्यः
पञ्चमी
तुम्बयितव्यायाः
तुम्बयितव्याभ्याम्
तुम्बयितव्याभ्यः
षष्ठी
तुम्बयितव्यायाः
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
सप्तमी
तुम्बयितव्यायाम्
तुम्बयितव्ययोः
तुम्बयितव्यासु
 
एक
द्वि
बहु
प्रथमा
तुम्बयितव्या
तुम्बयितव्ये
तुम्बयितव्याः
सम्बोधन
तुम्बयितव्ये
तुम्बयितव्ये
तुम्बयितव्याः
द्वितीया
तुम्बयितव्याम्
तुम्बयितव्ये
तुम्बयितव्याः
तृतीया
तुम्बयितव्यया
तुम्बयितव्याभ्याम्
तुम्बयितव्याभिः
चतुर्थी
तुम्बयितव्यायै
तुम्बयितव्याभ्याम्
तुम्बयितव्याभ्यः
पञ्चमी
तुम्बयितव्यायाः
तुम्बयितव्याभ्याम्
तुम्बयितव्याभ्यः
षष्ठी
तुम्बयितव्यायाः
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
सप्तमी
तुम्बयितव्यायाम्
तुम्बयितव्ययोः
तुम्बयितव्यासु


अन्याः