तुजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुजितम्
तुजिते
तुजितानि
सम्बोधन
तुजित
तुजिते
तुजितानि
द्वितीया
तुजितम्
तुजिते
तुजितानि
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पञ्चमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु
 
एक
द्वि
बहु
प्रथमा
तुजितम्
तुजिते
तुजितानि
सम्बोधन
तुजित
तुजिते
तुजितानि
द्वितीया
तुजितम्
तुजिते
तुजितानि
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पञ्चमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु


अन्याः