तिल्ल् धातुरूपाणि - तिल्लँ गतौ इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्ल्यते
तिल्ल्येते
तिल्ल्यन्ते
मध्यम
तिल्ल्यसे
तिल्ल्येथे
तिल्ल्यध्वे
उत्तम
तिल्ल्ये
तिल्ल्यावहे
तिल्ल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तितिल्ले
तितिल्लाते
तितिल्लिरे
मध्यम
तितिल्लिषे
तितिल्लाथे
तितिल्लिढ्वे / तितिल्लिध्वे
उत्तम
तितिल्ले
तितिल्लिवहे
तितिल्लिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्लिता
तिल्लितारौ
तिल्लितारः
मध्यम
तिल्लितासे
तिल्लितासाथे
तिल्लिताध्वे
उत्तम
तिल्लिताहे
तिल्लितास्वहे
तिल्लितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्लिष्यते
तिल्लिष्येते
तिल्लिष्यन्ते
मध्यम
तिल्लिष्यसे
तिल्लिष्येथे
तिल्लिष्यध्वे
उत्तम
तिल्लिष्ये
तिल्लिष्यावहे
तिल्लिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्ल्यताम्
तिल्ल्येताम्
तिल्ल्यन्ताम्
मध्यम
तिल्ल्यस्व
तिल्ल्येथाम्
तिल्ल्यध्वम्
उत्तम
तिल्ल्यै
तिल्ल्यावहै
तिल्ल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिल्ल्यत
अतिल्ल्येताम्
अतिल्ल्यन्त
मध्यम
अतिल्ल्यथाः
अतिल्ल्येथाम्
अतिल्ल्यध्वम्
उत्तम
अतिल्ल्ये
अतिल्ल्यावहि
अतिल्ल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्ल्येत
तिल्ल्येयाताम्
तिल्ल्येरन्
मध्यम
तिल्ल्येथाः
तिल्ल्येयाथाम्
तिल्ल्येध्वम्
उत्तम
तिल्ल्येय
तिल्ल्येवहि
तिल्ल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तिल्लिषीष्ट
तिल्लिषीयास्ताम्
तिल्लिषीरन्
मध्यम
तिल्लिषीष्ठाः
तिल्लिषीयास्थाम्
तिल्लिषीढ्वम् / तिल्लिषीध्वम्
उत्तम
तिल्लिषीय
तिल्लिषीवहि
तिल्लिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिल्लि
अतिल्लिषाताम्
अतिल्लिषत
मध्यम
अतिल्लिष्ठाः
अतिल्लिषाथाम्
अतिल्लिढ्वम् / अतिल्लिध्वम्
उत्तम
अतिल्लिषि
अतिल्लिष्वहि
अतिल्लिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिल्लिष्यत
अतिल्लिष्येताम्
अतिल्लिष्यन्त
मध्यम
अतिल्लिष्यथाः
अतिल्लिष्येथाम्
अतिल्लिष्यध्वम्
उत्तम
अतिल्लिष्ये
अतिल्लिष्यावहि
अतिल्लिष्यामहि