तिलकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिलकत्वम्
तिलकत्वे
तिलकत्वानि
सम्बोधन
तिलकत्व
तिलकत्वे
तिलकत्वानि
द्वितीया
तिलकत्वम्
तिलकत्वे
तिलकत्वानि
तृतीया
तिलकत्वेन
तिलकत्वाभ्याम्
तिलकत्वैः
चतुर्थी
तिलकत्वाय
तिलकत्वाभ्याम्
तिलकत्वेभ्यः
पञ्चमी
तिलकत्वात् / तिलकत्वाद्
तिलकत्वाभ्याम्
तिलकत्वेभ्यः
षष्ठी
तिलकत्वस्य
तिलकत्वयोः
तिलकत्वानाम्
सप्तमी
तिलकत्वे
तिलकत्वयोः
तिलकत्वेषु
 
एक
द्वि
बहु
प्रथमा
तिलकत्वम्
तिलकत्वे
तिलकत्वानि
सम्बोधन
तिलकत्व
तिलकत्वे
तिलकत्वानि
द्वितीया
तिलकत्वम्
तिलकत्वे
तिलकत्वानि
तृतीया
तिलकत्वेन
तिलकत्वाभ्याम्
तिलकत्वैः
चतुर्थी
तिलकत्वाय
तिलकत्वाभ्याम्
तिलकत्वेभ्यः
पञ्चमी
तिलकत्वात् / तिलकत्वाद्
तिलकत्वाभ्याम्
तिलकत्वेभ्यः
षष्ठी
तिलकत्वस्य
तिलकत्वयोः
तिलकत्वानाम्
सप्तमी
तिलकत्वे
तिलकत्वयोः
तिलकत्वेषु