ताप शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तापम्
तापे
तापानि
सम्बोधन
ताप
तापे
तापानि
द्वितीया
तापम्
तापे
तापानि
तृतीया
तापेन
तापाभ्याम्
तापैः
चतुर्थी
तापाय
तापाभ्याम्
तापेभ्यः
पञ्चमी
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
षष्ठी
तापस्य
तापयोः
तापानाम्
सप्तमी
तापे
तापयोः
तापेषु
 
एक
द्वि
बहु
प्रथमा
तापम्
तापे
तापानि
सम्बोधन
ताप
तापे
तापानि
द्वितीया
तापम्
तापे
तापानि
तृतीया
तापेन
तापाभ्याम्
तापैः
चतुर्थी
तापाय
तापाभ्याम्
तापेभ्यः
पञ्चमी
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
षष्ठी
तापस्य
तापयोः
तापानाम्
सप्तमी
तापे
तापयोः
तापेषु


अन्याः