तर्षणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्षणीया
तर्षणीये
तर्षणीयाः
सम्बोधन
तर्षणीये
तर्षणीये
तर्षणीयाः
द्वितीया
तर्षणीयाम्
तर्षणीये
तर्षणीयाः
तृतीया
तर्षणीयया
तर्षणीयाभ्याम्
तर्षणीयाभिः
चतुर्थी
तर्षणीयायै
तर्षणीयाभ्याम्
तर्षणीयाभ्यः
पञ्चमी
तर्षणीयायाः
तर्षणीयाभ्याम्
तर्षणीयाभ्यः
षष्ठी
तर्षणीयायाः
तर्षणीययोः
तर्षणीयानाम्
सप्तमी
तर्षणीयायाम्
तर्षणीययोः
तर्षणीयासु
 
एक
द्वि
बहु
प्रथमा
तर्षणीया
तर्षणीये
तर्षणीयाः
सम्बोधन
तर्षणीये
तर्षणीये
तर्षणीयाः
द्वितीया
तर्षणीयाम्
तर्षणीये
तर्षणीयाः
तृतीया
तर्षणीयया
तर्षणीयाभ्याम्
तर्षणीयाभिः
चतुर्थी
तर्षणीयायै
तर्षणीयाभ्याम्
तर्षणीयाभ्यः
पञ्चमी
तर्षणीयायाः
तर्षणीयाभ्याम्
तर्षणीयाभ्यः
षष्ठी
तर्षणीयायाः
तर्षणीययोः
तर्षणीयानाम्
सप्तमी
तर्षणीयायाम्
तर्षणीययोः
तर्षणीयासु


अन्याः