तर्फक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्फकम्
तर्फके
तर्फकाणि
सम्बोधन
तर्फक
तर्फके
तर्फकाणि
द्वितीया
तर्फकम्
तर्फके
तर्फकाणि
तृतीया
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
चतुर्थी
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
पञ्चमी
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
षष्ठी
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
सप्तमी
तर्फके
तर्फकयोः
तर्फकेषु
 
एक
द्वि
बहु
प्रथमा
तर्फकम्
तर्फके
तर्फकाणि
सम्बोधन
तर्फक
तर्फके
तर्फकाणि
द्वितीया
तर्फकम्
तर्फके
तर्फकाणि
तृतीया
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
चतुर्थी
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
पञ्चमी
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
षष्ठी
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
सप्तमी
तर्फके
तर्फकयोः
तर्फकेषु


अन्याः