तर्ज् धातुरूपाणि - तर्जँ भर्त्सने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्जति
तर्जतः
तर्जन्ति
मध्यम
तर्जसि
तर्जथः
तर्जथ
उत्तम
तर्जामि
तर्जावः
तर्जामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततर्ज
ततर्जतुः
ततर्जुः
मध्यम
ततर्जिथ
ततर्जथुः
ततर्ज
उत्तम
ततर्ज
ततर्जिव
ततर्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्जिता
तर्जितारौ
तर्जितारः
मध्यम
तर्जितासि
तर्जितास्थः
तर्जितास्थ
उत्तम
तर्जितास्मि
तर्जितास्वः
तर्जितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्जिष्यति
तर्जिष्यतः
तर्जिष्यन्ति
मध्यम
तर्जिष्यसि
तर्जिष्यथः
तर्जिष्यथ
उत्तम
तर्जिष्यामि
तर्जिष्यावः
तर्जिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्जतात् / तर्जताद् / तर्जतु
तर्जताम्
तर्जन्तु
मध्यम
तर्जतात् / तर्जताद् / तर्ज
तर्जतम्
तर्जत
उत्तम
तर्जानि
तर्जाव
तर्जाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्जत् / अतर्जद्
अतर्जताम्
अतर्जन्
मध्यम
अतर्जः
अतर्जतम्
अतर्जत
उत्तम
अतर्जम्
अतर्जाव
अतर्जाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्जेत् / तर्जेद्
तर्जेताम्
तर्जेयुः
मध्यम
तर्जेः
तर्जेतम्
तर्जेत
उत्तम
तर्जेयम्
तर्जेव
तर्जेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्ज्यात् / तर्ज्याद्
तर्ज्यास्ताम्
तर्ज्यासुः
मध्यम
तर्ज्याः
तर्ज्यास्तम्
तर्ज्यास्त
उत्तम
तर्ज्यासम्
तर्ज्यास्व
तर्ज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्जीत् / अतर्जीद्
अतर्जिष्टाम्
अतर्जिषुः
मध्यम
अतर्जीः
अतर्जिष्टम्
अतर्जिष्ट
उत्तम
अतर्जिषम्
अतर्जिष्व
अतर्जिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्जिष्यत् / अतर्जिष्यद्
अतर्जिष्यताम्
अतर्जिष्यन्
मध्यम
अतर्जिष्यः
अतर्जिष्यतम्
अतर्जिष्यत
उत्तम
अतर्जिष्यम्
अतर्जिष्याव
अतर्जिष्याम