तर्जितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्जितव्या
तर्जितव्ये
तर्जितव्याः
सम्बोधन
तर्जितव्ये
तर्जितव्ये
तर्जितव्याः
द्वितीया
तर्जितव्याम्
तर्जितव्ये
तर्जितव्याः
तृतीया
तर्जितव्यया
तर्जितव्याभ्याम्
तर्जितव्याभिः
चतुर्थी
तर्जितव्यायै
तर्जितव्याभ्याम्
तर्जितव्याभ्यः
पञ्चमी
तर्जितव्यायाः
तर्जितव्याभ्याम्
तर्जितव्याभ्यः
षष्ठी
तर्जितव्यायाः
तर्जितव्ययोः
तर्जितव्यानाम्
सप्तमी
तर्जितव्यायाम्
तर्जितव्ययोः
तर्जितव्यासु
 
एक
द्वि
बहु
प्रथमा
तर्जितव्या
तर्जितव्ये
तर्जितव्याः
सम्बोधन
तर्जितव्ये
तर्जितव्ये
तर्जितव्याः
द्वितीया
तर्जितव्याम्
तर्जितव्ये
तर्जितव्याः
तृतीया
तर्जितव्यया
तर्जितव्याभ्याम्
तर्जितव्याभिः
चतुर्थी
तर्जितव्यायै
तर्जितव्याभ्याम्
तर्जितव्याभ्यः
पञ्चमी
तर्जितव्यायाः
तर्जितव्याभ्याम्
तर्जितव्याभ्यः
षष्ठी
तर्जितव्यायाः
तर्जितव्ययोः
तर्जितव्यानाम्
सप्तमी
तर्जितव्यायाम्
तर्जितव्ययोः
तर्जितव्यासु


अन्याः