तरतमत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरतमत्वम्
तरतमत्वे
तरतमत्वानि
सम्बोधन
तरतमत्व
तरतमत्वे
तरतमत्वानि
द्वितीया
तरतमत्वम्
तरतमत्वे
तरतमत्वानि
तृतीया
तरतमत्वेन
तरतमत्वाभ्याम्
तरतमत्वैः
चतुर्थी
तरतमत्वाय
तरतमत्वाभ्याम्
तरतमत्वेभ्यः
पञ्चमी
तरतमत्वात् / तरतमत्वाद्
तरतमत्वाभ्याम्
तरतमत्वेभ्यः
षष्ठी
तरतमत्वस्य
तरतमत्वयोः
तरतमत्वानाम्
सप्तमी
तरतमत्वे
तरतमत्वयोः
तरतमत्वेषु
 
एक
द्वि
बहु
प्रथमा
तरतमत्वम्
तरतमत्वे
तरतमत्वानि
सम्बोधन
तरतमत्व
तरतमत्वे
तरतमत्वानि
द्वितीया
तरतमत्वम्
तरतमत्वे
तरतमत्वानि
तृतीया
तरतमत्वेन
तरतमत्वाभ्याम्
तरतमत्वैः
चतुर्थी
तरतमत्वाय
तरतमत्वाभ्याम्
तरतमत्वेभ्यः
पञ्चमी
तरतमत्वात् / तरतमत्वाद्
तरतमत्वाभ्याम्
तरतमत्वेभ्यः
षष्ठी
तरतमत्वस्य
तरतमत्वयोः
तरतमत्वानाम्
सप्तमी
तरतमत्वे
तरतमत्वयोः
तरतमत्वेषु