तप्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तप्ता
तप्ते
तप्ताः
सम्बोधन
तप्ते
तप्ते
तप्ताः
द्वितीया
तप्ताम्
तप्ते
तप्ताः
तृतीया
तप्तया
तप्ताभ्याम्
तप्ताभिः
चतुर्थी
तप्तायै
तप्ताभ्याम्
तप्ताभ्यः
पञ्चमी
तप्तायाः
तप्ताभ्याम्
तप्ताभ्यः
षष्ठी
तप्तायाः
तप्तयोः
तप्तानाम्
सप्तमी
तप्तायाम्
तप्तयोः
तप्तासु
 
एक
द्वि
बहु
प्रथमा
तप्ता
तप्ते
तप्ताः
सम्बोधन
तप्ते
तप्ते
तप्ताः
द्वितीया
तप्ताम्
तप्ते
तप्ताः
तृतीया
तप्तया
तप्ताभ्याम्
तप्ताभिः
चतुर्थी
तप्तायै
तप्ताभ्याम्
तप्ताभ्यः
पञ्चमी
तप्तायाः
तप्ताभ्याम्
तप्ताभ्यः
षष्ठी
तप्तायाः
तप्तयोः
तप्तानाम्
सप्तमी
तप्तायाम्
तप्तयोः
तप्तासु


अन्याः