तनितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनितव्या
तनितव्ये
तनितव्याः
सम्बोधन
तनितव्ये
तनितव्ये
तनितव्याः
द्वितीया
तनितव्याम्
तनितव्ये
तनितव्याः
तृतीया
तनितव्यया
तनितव्याभ्याम्
तनितव्याभिः
चतुर्थी
तनितव्यायै
तनितव्याभ्याम्
तनितव्याभ्यः
पञ्चमी
तनितव्यायाः
तनितव्याभ्याम्
तनितव्याभ्यः
षष्ठी
तनितव्यायाः
तनितव्ययोः
तनितव्यानाम्
सप्तमी
तनितव्यायाम्
तनितव्ययोः
तनितव्यासु
 
एक
द्वि
बहु
प्रथमा
तनितव्या
तनितव्ये
तनितव्याः
सम्बोधन
तनितव्ये
तनितव्ये
तनितव्याः
द्वितीया
तनितव्याम्
तनितव्ये
तनितव्याः
तृतीया
तनितव्यया
तनितव्याभ्याम्
तनितव्याभिः
चतुर्थी
तनितव्यायै
तनितव्याभ्याम्
तनितव्याभ्यः
पञ्चमी
तनितव्यायाः
तनितव्याभ्याम्
तनितव्याभ्यः
षष्ठी
तनितव्यायाः
तनितव्ययोः
तनितव्यानाम्
सप्तमी
तनितव्यायाम्
तनितव्ययोः
तनितव्यासु


अन्याः