तत्पर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तत्परः
तत्परौ
तत्पराः
सम्बोधन
तत्पर
तत्परौ
तत्पराः
द्वितीया
तत्परम्
तत्परौ
तत्परान्
तृतीया
तत्परेण
तत्पराभ्याम्
तत्परैः
चतुर्थी
तत्पराय
तत्पराभ्याम्
तत्परेभ्यः
पञ्चमी
तत्परात् / तत्पराद्
तत्पराभ्याम्
तत्परेभ्यः
षष्ठी
तत्परस्य
तत्परयोः
तत्पराणाम्
सप्तमी
तत्परे
तत्परयोः
तत्परेषु
 
एक
द्वि
बहु
प्रथमा
तत्परः
तत्परौ
तत्पराः
सम्बोधन
तत्पर
तत्परौ
तत्पराः
द्वितीया
तत्परम्
तत्परौ
तत्परान्
तृतीया
तत्परेण
तत्पराभ्याम्
तत्परैः
चतुर्थी
तत्पराय
तत्पराभ्याम्
तत्परेभ्यः
पञ्चमी
तत्परात् / तत्पराद्
तत्पराभ्याम्
तत्परेभ्यः
षष्ठी
तत्परस्य
तत्परयोः
तत्पराणाम्
सप्तमी
तत्परे
तत्परयोः
तत्परेषु


अन्याः