तडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तडितव्या
तडितव्ये
तडितव्याः
सम्बोधन
तडितव्ये
तडितव्ये
तडितव्याः
द्वितीया
तडितव्याम्
तडितव्ये
तडितव्याः
तृतीया
तडितव्यया
तडितव्याभ्याम्
तडितव्याभिः
चतुर्थी
तडितव्यायै
तडितव्याभ्याम्
तडितव्याभ्यः
पञ्चमी
तडितव्यायाः
तडितव्याभ्याम्
तडितव्याभ्यः
षष्ठी
तडितव्यायाः
तडितव्ययोः
तडितव्यानाम्
सप्तमी
तडितव्यायाम्
तडितव्ययोः
तडितव्यासु
 
एक
द्वि
बहु
प्रथमा
तडितव्या
तडितव्ये
तडितव्याः
सम्बोधन
तडितव्ये
तडितव्ये
तडितव्याः
द्वितीया
तडितव्याम्
तडितव्ये
तडितव्याः
तृतीया
तडितव्यया
तडितव्याभ्याम्
तडितव्याभिः
चतुर्थी
तडितव्यायै
तडितव्याभ्याम्
तडितव्याभ्यः
पञ्चमी
तडितव्यायाः
तडितव्याभ्याम्
तडितव्याभ्यः
षष्ठी
तडितव्यायाः
तडितव्ययोः
तडितव्यानाम्
सप्तमी
तडितव्यायाम्
तडितव्ययोः
तडितव्यासु


अन्याः