तकत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तकत् / तकद्
तकन्ती
तकन्ति
सम्बोधन
तकत् / तकद्
तकन्ती
तकन्ति
द्वितीया
तकत् / तकद्
तकन्ती
तकन्ति
तृतीया
तकता
तकद्भ्याम्
तकद्भिः
चतुर्थी
तकते
तकद्भ्याम्
तकद्भ्यः
पञ्चमी
तकतः
तकद्भ्याम्
तकद्भ्यः
षष्ठी
तकतः
तकतोः
तकताम्
सप्तमी
तकति
तकतोः
तकत्सु
 
एक
द्वि
बहु
प्रथमा
तकत् / तकद्
तकन्ती
तकन्ति
सम्बोधन
तकत् / तकद्
तकन्ती
तकन्ति
द्वितीया
तकत् / तकद्
तकन्ती
तकन्ति
तृतीया
तकता
तकद्भ्याम्
तकद्भिः
चतुर्थी
तकते
तकद्भ्याम्
तकद्भ्यः
पञ्चमी
तकतः
तकद्भ्याम्
तकद्भ्यः
षष्ठी
तकतः
तकतोः
तकताम्
सप्तमी
तकति
तकतोः
तकत्सु


अन्याः