तंसिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तंसिता
तंसिते
तंसिताः
सम्बोधन
तंसिते
तंसिते
तंसिताः
द्वितीया
तंसिताम्
तंसिते
तंसिताः
तृतीया
तंसितया
तंसिताभ्याम्
तंसिताभिः
चतुर्थी
तंसितायै
तंसिताभ्याम्
तंसिताभ्यः
पञ्चमी
तंसितायाः
तंसिताभ्याम्
तंसिताभ्यः
षष्ठी
तंसितायाः
तंसितयोः
तंसितानाम्
सप्तमी
तंसितायाम्
तंसितयोः
तंसितासु
 
एक
द्वि
बहु
प्रथमा
तंसिता
तंसिते
तंसिताः
सम्बोधन
तंसिते
तंसिते
तंसिताः
द्वितीया
तंसिताम्
तंसिते
तंसिताः
तृतीया
तंसितया
तंसिताभ्याम्
तंसिताभिः
चतुर्थी
तंसितायै
तंसिताभ्याम्
तंसिताभ्यः
पञ्चमी
तंसितायाः
तंसिताभ्याम्
तंसिताभ्यः
षष्ठी
तंसितायाः
तंसितयोः
तंसितानाम्
सप्तमी
तंसितायाम्
तंसितयोः
तंसितासु


अन्याः