ट्वलितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ट्वलितव्या
ट्वलितव्ये
ट्वलितव्याः
सम्बोधन
ट्वलितव्ये
ट्वलितव्ये
ट्वलितव्याः
द्वितीया
ट्वलितव्याम्
ट्वलितव्ये
ट्वलितव्याः
तृतीया
ट्वलितव्यया
ट्वलितव्याभ्याम्
ट्वलितव्याभिः
चतुर्थी
ट्वलितव्यायै
ट्वलितव्याभ्याम्
ट्वलितव्याभ्यः
पञ्चमी
ट्वलितव्यायाः
ट्वलितव्याभ्याम्
ट्वलितव्याभ्यः
षष्ठी
ट्वलितव्यायाः
ट्वलितव्ययोः
ट्वलितव्यानाम्
सप्तमी
ट्वलितव्यायाम्
ट्वलितव्ययोः
ट्वलितव्यासु
 
एक
द्वि
बहु
प्रथमा
ट्वलितव्या
ट्वलितव्ये
ट्वलितव्याः
सम्बोधन
ट्वलितव्ये
ट्वलितव्ये
ट्वलितव्याः
द्वितीया
ट्वलितव्याम्
ट्वलितव्ये
ट्वलितव्याः
तृतीया
ट्वलितव्यया
ट्वलितव्याभ्याम्
ट्वलितव्याभिः
चतुर्थी
ट्वलितव्यायै
ट्वलितव्याभ्याम्
ट्वलितव्याभ्यः
पञ्चमी
ट्वलितव्यायाः
ट्वलितव्याभ्याम्
ट्वलितव्याभ्यः
षष्ठी
ट्वलितव्यायाः
ट्वलितव्ययोः
ट्वलितव्यानाम्
सप्तमी
ट्वलितव्यायाम्
ट्वलितव्ययोः
ट्वलितव्यासु


अन्याः