टेकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टेकित्री
टेकित्र्यौ
टेकित्र्यः
सम्बोधन
टेकित्रि
टेकित्र्यौ
टेकित्र्यः
द्वितीया
टेकित्रीम्
टेकित्र्यौ
टेकित्रीः
तृतीया
टेकित्र्या
टेकित्रीभ्याम्
टेकित्रीभिः
चतुर्थी
टेकित्र्यै
टेकित्रीभ्याम्
टेकित्रीभ्यः
पञ्चमी
टेकित्र्याः
टेकित्रीभ्याम्
टेकित्रीभ्यः
षष्ठी
टेकित्र्याः
टेकित्र्योः
टेकित्रीणाम्
सप्तमी
टेकित्र्याम्
टेकित्र्योः
टेकित्रीषु
 
एक
द्वि
बहु
प्रथमा
टेकित्री
टेकित्र्यौ
टेकित्र्यः
सम्बोधन
टेकित्रि
टेकित्र्यौ
टेकित्र्यः
द्वितीया
टेकित्रीम्
टेकित्र्यौ
टेकित्रीः
तृतीया
टेकित्र्या
टेकित्रीभ्याम्
टेकित्रीभिः
चतुर्थी
टेकित्र्यै
टेकित्रीभ्याम्
टेकित्रीभ्यः
पञ्चमी
टेकित्र्याः
टेकित्रीभ्याम्
टेकित्रीभ्यः
षष्ठी
टेकित्र्याः
टेकित्र्योः
टेकित्रीणाम्
सप्तमी
टेकित्र्याम्
टेकित्र्योः
टेकित्रीषु


अन्याः