झषमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
झषमाणा
झषमाणे
झषमाणाः
सम्बोधन
झषमाणे
झषमाणे
झषमाणाः
द्वितीया
झषमाणाम्
झषमाणे
झषमाणाः
तृतीया
झषमाणया
झषमाणाभ्याम्
झषमाणाभिः
चतुर्थी
झषमाणायै
झषमाणाभ्याम्
झषमाणाभ्यः
पञ्चमी
झषमाणायाः
झषमाणाभ्याम्
झषमाणाभ्यः
षष्ठी
झषमाणायाः
झषमाणयोः
झषमाणानाम्
सप्तमी
झषमाणायाम्
झषमाणयोः
झषमाणासु
 
एक
द्वि
बहु
प्रथमा
झषमाणा
झषमाणे
झषमाणाः
सम्बोधन
झषमाणे
झषमाणे
झषमाणाः
द्वितीया
झषमाणाम्
झषमाणे
झषमाणाः
तृतीया
झषमाणया
झषमाणाभ्याम्
झषमाणाभिः
चतुर्थी
झषमाणायै
झषमाणाभ्याम्
झषमाणाभ्यः
पञ्चमी
झषमाणायाः
झषमाणाभ्याम्
झषमाणाभ्यः
षष्ठी
झषमाणायाः
झषमाणयोः
झषमाणानाम्
सप्तमी
झषमाणायाम्
झषमाणयोः
झषमाणासु


अन्याः