ज्राययितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्राययितव्या
ज्राययितव्ये
ज्राययितव्याः
सम्बोधन
ज्राययितव्ये
ज्राययितव्ये
ज्राययितव्याः
द्वितीया
ज्राययितव्याम्
ज्राययितव्ये
ज्राययितव्याः
तृतीया
ज्राययितव्यया
ज्राययितव्याभ्याम्
ज्राययितव्याभिः
चतुर्थी
ज्राययितव्यायै
ज्राययितव्याभ्याम्
ज्राययितव्याभ्यः
पञ्चमी
ज्राययितव्यायाः
ज्राययितव्याभ्याम्
ज्राययितव्याभ्यः
षष्ठी
ज्राययितव्यायाः
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्यायाम्
ज्राययितव्ययोः
ज्राययितव्यासु
 
एक
द्वि
बहु
प्रथमा
ज्राययितव्या
ज्राययितव्ये
ज्राययितव्याः
सम्बोधन
ज्राययितव्ये
ज्राययितव्ये
ज्राययितव्याः
द्वितीया
ज्राययितव्याम्
ज्राययितव्ये
ज्राययितव्याः
तृतीया
ज्राययितव्यया
ज्राययितव्याभ्याम्
ज्राययितव्याभिः
चतुर्थी
ज्राययितव्यायै
ज्राययितव्याभ्याम्
ज्राययितव्याभ्यः
पञ्चमी
ज्राययितव्यायाः
ज्राययितव्याभ्याम्
ज्राययितव्याभ्यः
षष्ठी
ज्राययितव्यायाः
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्यायाम्
ज्राययितव्ययोः
ज्राययितव्यासु


अन्याः