ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योत्यते
ज्योत्येते
ज्योत्यन्ते
मध्यम
ज्योत्यसे
ज्योत्येथे
ज्योत्यध्वे
उत्तम
ज्योत्ये
ज्योत्यावहे
ज्योत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवाते / ज्योतयांबभूवाते / ज्योतयामासाते
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूविरे / ज्योतयांबभूविरे / ज्योतयामासिरे
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविषे / ज्योतयांबभूविषे / ज्योतयामासिषे
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवाथे / ज्योतयांबभूवाथे / ज्योतयामासाथे
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूविध्वे / ज्योतयांबभूविध्वे / ज्योतयाम्बभूविढ्वे / ज्योतयांबभूविढ्वे / ज्योतयामासिध्वे
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविवहे / ज्योतयांबभूविवहे / ज्योतयामासिवहे
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविमहे / ज्योतयांबभूविमहे / ज्योतयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतिता / ज्योतयिता
ज्योतितारौ / ज्योतयितारौ
ज्योतितारः / ज्योतयितारः
मध्यम
ज्योतितासे / ज्योतयितासे
ज्योतितासाथे / ज्योतयितासाथे
ज्योतिताध्वे / ज्योतयिताध्वे
उत्तम
ज्योतिताहे / ज्योतयिताहे
ज्योतितास्वहे / ज्योतयितास्वहे
ज्योतितास्महे / ज्योतयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतिष्यते / ज्योतयिष्यते
ज्योतिष्येते / ज्योतयिष्येते
ज्योतिष्यन्ते / ज्योतयिष्यन्ते
मध्यम
ज्योतिष्यसे / ज्योतयिष्यसे
ज्योतिष्येथे / ज्योतयिष्येथे
ज्योतिष्यध्वे / ज्योतयिष्यध्वे
उत्तम
ज्योतिष्ये / ज्योतयिष्ये
ज्योतिष्यावहे / ज्योतयिष्यावहे
ज्योतिष्यामहे / ज्योतयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योत्यताम्
ज्योत्येताम्
ज्योत्यन्ताम्
मध्यम
ज्योत्यस्व
ज्योत्येथाम्
ज्योत्यध्वम्
उत्तम
ज्योत्यै
ज्योत्यावहै
ज्योत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योत्यत
अज्योत्येताम्
अज्योत्यन्त
मध्यम
अज्योत्यथाः
अज्योत्येथाम्
अज्योत्यध्वम्
उत्तम
अज्योत्ये
अज्योत्यावहि
अज्योत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योत्येत
ज्योत्येयाताम्
ज्योत्येरन्
मध्यम
ज्योत्येथाः
ज्योत्येयाथाम्
ज्योत्येध्वम्
उत्तम
ज्योत्येय
ज्योत्येवहि
ज्योत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतिषीष्ट / ज्योतयिषीष्ट
ज्योतिषीयास्ताम् / ज्योतयिषीयास्ताम्
ज्योतिषीरन् / ज्योतयिषीरन्
मध्यम
ज्योतिषीष्ठाः / ज्योतयिषीष्ठाः
ज्योतिषीयास्थाम् / ज्योतयिषीयास्थाम्
ज्योतिषीध्वम् / ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
उत्तम
ज्योतिषीय / ज्योतयिषीय
ज्योतिषीवहि / ज्योतयिषीवहि
ज्योतिषीमहि / ज्योतयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योति
अज्योतिषाताम् / अज्योतयिषाताम्
अज्योतिषत / अज्योतयिषत
मध्यम
अज्योतिष्ठाः / अज्योतयिष्ठाः
अज्योतिषाथाम् / अज्योतयिषाथाम्
अज्योतिढ्वम् / अज्योतयिढ्वम् / अज्योतयिध्वम्
उत्तम
अज्योतिषि / अज्योतयिषि
अज्योतिष्वहि / अज्योतयिष्वहि
अज्योतिष्महि / अज्योतयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योतिष्यत / अज्योतयिष्यत
अज्योतिष्येताम् / अज्योतयिष्येताम्
अज्योतिष्यन्त / अज्योतयिष्यन्त
मध्यम
अज्योतिष्यथाः / अज्योतयिष्यथाः
अज्योतिष्येथाम् / अज्योतयिष्येथाम्
अज्योतिष्यध्वम् / अज्योतयिष्यध्वम्
उत्तम
अज्योतिष्ये / अज्योतयिष्ये
अज्योतिष्यावहि / अज्योतयिष्यावहि
अज्योतिष्यामहि / अज्योतयिष्यामहि