ज्युतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्युतिता
ज्युतिते
ज्युतिताः
सम्बोधन
ज्युतिते
ज्युतिते
ज्युतिताः
द्वितीया
ज्युतिताम्
ज्युतिते
ज्युतिताः
तृतीया
ज्युतितया
ज्युतिताभ्याम्
ज्युतिताभिः
चतुर्थी
ज्युतितायै
ज्युतिताभ्याम्
ज्युतिताभ्यः
पञ्चमी
ज्युतितायाः
ज्युतिताभ्याम्
ज्युतिताभ्यः
षष्ठी
ज्युतितायाः
ज्युतितयोः
ज्युतितानाम्
सप्तमी
ज्युतितायाम्
ज्युतितयोः
ज्युतितासु
 
एक
द्वि
बहु
प्रथमा
ज्युतिता
ज्युतिते
ज्युतिताः
सम्बोधन
ज्युतिते
ज्युतिते
ज्युतिताः
द्वितीया
ज्युतिताम्
ज्युतिते
ज्युतिताः
तृतीया
ज्युतितया
ज्युतिताभ्याम्
ज्युतिताभिः
चतुर्थी
ज्युतितायै
ज्युतिताभ्याम्
ज्युतिताभ्यः
पञ्चमी
ज्युतितायाः
ज्युतिताभ्याम्
ज्युतिताभ्यः
षष्ठी
ज्युतितायाः
ज्युतितयोः
ज्युतितानाम्
सप्तमी
ज्युतितायाम्
ज्युतितयोः
ज्युतितासु


अन्याः