ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञप्यते
ज्ञप्येते
ज्ञप्यन्ते
मध्यम
ज्ञप्यसे
ज्ञप्येथे
ज्ञप्यध्वे
उत्तम
ज्ञप्ये
ज्ञप्यावहे
ज्ञप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवाते / ज्ञपयांबभूवाते / ज्ञपयामासाते
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूविरे / ज्ञपयांबभूविरे / ज्ञपयामासिरे
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविषे / ज्ञपयांबभूविषे / ज्ञपयामासिषे
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवाथे / ज्ञपयांबभूवाथे / ज्ञपयामासाथे
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूविध्वे / ज्ञपयांबभूविध्वे / ज्ञपयाम्बभूविढ्वे / ज्ञपयांबभूविढ्वे / ज्ञपयामासिध्वे
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविवहे / ज्ञपयांबभूविवहे / ज्ञपयामासिवहे
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविमहे / ज्ञपयांबभूविमहे / ज्ञपयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञापिता / ज्ञपिता / ज्ञपयिता
ज्ञापितारौ / ज्ञपितारौ / ज्ञपयितारौ
ज्ञापितारः / ज्ञपितारः / ज्ञपयितारः
मध्यम
ज्ञापितासे / ज्ञपितासे / ज्ञपयितासे
ज्ञापितासाथे / ज्ञपितासाथे / ज्ञपयितासाथे
ज्ञापिताध्वे / ज्ञपिताध्वे / ज्ञपयिताध्वे
उत्तम
ज्ञापिताहे / ज्ञपिताहे / ज्ञपयिताहे
ज्ञापितास्वहे / ज्ञपितास्वहे / ज्ञपयितास्वहे
ज्ञापितास्महे / ज्ञपितास्महे / ज्ञपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञापिष्यते / ज्ञपिष्यते / ज्ञपयिष्यते
ज्ञापिष्येते / ज्ञपिष्येते / ज्ञपयिष्येते
ज्ञापिष्यन्ते / ज्ञपिष्यन्ते / ज्ञपयिष्यन्ते
मध्यम
ज्ञापिष्यसे / ज्ञपिष्यसे / ज्ञपयिष्यसे
ज्ञापिष्येथे / ज्ञपिष्येथे / ज्ञपयिष्येथे
ज्ञापिष्यध्वे / ज्ञपिष्यध्वे / ज्ञपयिष्यध्वे
उत्तम
ज्ञापिष्ये / ज्ञपिष्ये / ज्ञपयिष्ये
ज्ञापिष्यावहे / ज्ञपिष्यावहे / ज्ञपयिष्यावहे
ज्ञापिष्यामहे / ज्ञपिष्यामहे / ज्ञपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञप्यताम्
ज्ञप्येताम्
ज्ञप्यन्ताम्
मध्यम
ज्ञप्यस्व
ज्ञप्येथाम्
ज्ञप्यध्वम्
उत्तम
ज्ञप्यै
ज्ञप्यावहै
ज्ञप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्ञप्यत
अज्ञप्येताम्
अज्ञप्यन्त
मध्यम
अज्ञप्यथाः
अज्ञप्येथाम्
अज्ञप्यध्वम्
उत्तम
अज्ञप्ये
अज्ञप्यावहि
अज्ञप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञप्येत
ज्ञप्येयाताम्
ज्ञप्येरन्
मध्यम
ज्ञप्येथाः
ज्ञप्येयाथाम्
ज्ञप्येध्वम्
उत्तम
ज्ञप्येय
ज्ञप्येवहि
ज्ञप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञापिषीष्ट / ज्ञपिषीष्ट / ज्ञपयिषीष्ट
ज्ञापिषीयास्ताम् / ज्ञपिषीयास्ताम् / ज्ञपयिषीयास्ताम्
ज्ञापिषीरन् / ज्ञपिषीरन् / ज्ञपयिषीरन्
मध्यम
ज्ञापिषीष्ठाः / ज्ञपिषीष्ठाः / ज्ञपयिषीष्ठाः
ज्ञापिषीयास्थाम् / ज्ञपिषीयास्थाम् / ज्ञपयिषीयास्थाम्
ज्ञापिषीध्वम् / ज्ञपिषीध्वम् / ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
उत्तम
ज्ञापिषीय / ज्ञपिषीय / ज्ञपयिषीय
ज्ञापिषीवहि / ज्ञपिषीवहि / ज्ञपयिषीवहि
ज्ञापिषीमहि / ज्ञपिषीमहि / ज्ञपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्ञापि / अज्ञपि
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम्
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत
मध्यम
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम्
उत्तम
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्ञापिष्यत / अज्ञपिष्यत / अज्ञपयिष्यत
अज्ञापिष्येताम् / अज्ञपिष्येताम् / अज्ञपयिष्येताम्
अज्ञापिष्यन्त / अज्ञपिष्यन्त / अज्ञपयिष्यन्त
मध्यम
अज्ञापिष्यथाः / अज्ञपिष्यथाः / अज्ञपयिष्यथाः
अज्ञापिष्येथाम् / अज्ञपिष्येथाम् / अज्ञपयिष्येथाम्
अज्ञापिष्यध्वम् / अज्ञपिष्यध्वम् / अज्ञपयिष्यध्वम्
उत्तम
अज्ञापिष्ये / अज्ञपिष्ये / अज्ञपयिष्ये
अज्ञापिष्यावहि / अज्ञपिष्यावहि / अज्ञपयिष्यावहि
अज्ञापिष्यामहि / अज्ञपिष्यामहि / अज्ञपयिष्यामहि