जौह्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जौह्वती
जौह्वत्यौ
जौह्वत्यः
सम्बोधन
जौह्वति
जौह्वत्यौ
जौह्वत्यः
द्वितीया
जौह्वतीम्
जौह्वत्यौ
जौह्वतीः
तृतीया
जौह्वत्या
जौह्वतीभ्याम्
जौह्वतीभिः
चतुर्थी
जौह्वत्यै
जौह्वतीभ्याम्
जौह्वतीभ्यः
पञ्चमी
जौह्वत्याः
जौह्वतीभ्याम्
जौह्वतीभ्यः
षष्ठी
जौह्वत्याः
जौह्वत्योः
जौह्वतीनाम्
सप्तमी
जौह्वत्याम्
जौह्वत्योः
जौह्वतीषु
 
एक
द्वि
बहु
प्रथमा
जौह्वती
जौह्वत्यौ
जौह्वत्यः
सम्बोधन
जौह्वति
जौह्वत्यौ
जौह्वत्यः
द्वितीया
जौह्वतीम्
जौह्वत्यौ
जौह्वतीः
तृतीया
जौह्वत्या
जौह्वतीभ्याम्
जौह्वतीभिः
चतुर्थी
जौह्वत्यै
जौह्वतीभ्याम्
जौह्वतीभ्यः
पञ्चमी
जौह्वत्याः
जौह्वतीभ्याम्
जौह्वतीभ्यः
षष्ठी
जौह्वत्याः
जौह्वत्योः
जौह्वतीनाम्
सप्तमी
जौह्वत्याम्
जौह्वत्योः
जौह्वतीषु


अन्याः