जूरितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूरितव्या
जूरितव्ये
जूरितव्याः
सम्बोधन
जूरितव्ये
जूरितव्ये
जूरितव्याः
द्वितीया
जूरितव्याम्
जूरितव्ये
जूरितव्याः
तृतीया
जूरितव्यया
जूरितव्याभ्याम्
जूरितव्याभिः
चतुर्थी
जूरितव्यायै
जूरितव्याभ्याम्
जूरितव्याभ्यः
पञ्चमी
जूरितव्यायाः
जूरितव्याभ्याम्
जूरितव्याभ्यः
षष्ठी
जूरितव्यायाः
जूरितव्ययोः
जूरितव्यानाम्
सप्तमी
जूरितव्यायाम्
जूरितव्ययोः
जूरितव्यासु
 
एक
द्वि
बहु
प्रथमा
जूरितव्या
जूरितव्ये
जूरितव्याः
सम्बोधन
जूरितव्ये
जूरितव्ये
जूरितव्याः
द्वितीया
जूरितव्याम्
जूरितव्ये
जूरितव्याः
तृतीया
जूरितव्यया
जूरितव्याभ्याम्
जूरितव्याभिः
चतुर्थी
जूरितव्यायै
जूरितव्याभ्याम्
जूरितव्याभ्यः
पञ्चमी
जूरितव्यायाः
जूरितव्याभ्याम्
जूरितव्याभ्यः
षष्ठी
जूरितव्यायाः
जूरितव्ययोः
जूरितव्यानाम्
सप्तमी
जूरितव्यायाम्
जूरितव्ययोः
जूरितव्यासु


अन्याः