जानुप्रहृत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानुप्रहृतम्
जानुप्रहृते
जानुप्रहृतानि
सम्बोधन
जानुप्रहृत
जानुप्रहृते
जानुप्रहृतानि
द्वितीया
जानुप्रहृतम्
जानुप्रहृते
जानुप्रहृतानि
तृतीया
जानुप्रहृतेन
जानुप्रहृताभ्याम्
जानुप्रहृतैः
चतुर्थी
जानुप्रहृताय
जानुप्रहृताभ्याम्
जानुप्रहृतेभ्यः
पञ्चमी
जानुप्रहृतात् / जानुप्रहृताद्
जानुप्रहृताभ्याम्
जानुप्रहृतेभ्यः
षष्ठी
जानुप्रहृतस्य
जानुप्रहृतयोः
जानुप्रहृतानाम्
सप्तमी
जानुप्रहृते
जानुप्रहृतयोः
जानुप्रहृतेषु
 
एक
द्वि
बहु
प्रथमा
जानुप्रहृतम्
जानुप्रहृते
जानुप्रहृतानि
सम्बोधन
जानुप्रहृत
जानुप्रहृते
जानुप्रहृतानि
द्वितीया
जानुप्रहृतम्
जानुप्रहृते
जानुप्रहृतानि
तृतीया
जानुप्रहृतेन
जानुप्रहृताभ्याम्
जानुप्रहृतैः
चतुर्थी
जानुप्रहृताय
जानुप्रहृताभ्याम्
जानुप्रहृतेभ्यः
पञ्चमी
जानुप्रहृतात् / जानुप्रहृताद्
जानुप्रहृताभ्याम्
जानुप्रहृतेभ्यः
षष्ठी
जानुप्रहृतस्य
जानुप्रहृतयोः
जानुप्रहृतानाम्
सप्तमी
जानुप्रहृते
जानुप्रहृतयोः
जानुप्रहृतेषु