जातुषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातुषी
जातुष्यौ
जातुष्यः
सम्बोधन
जातुषि
जातुष्यौ
जातुष्यः
द्वितीया
जातुषीम्
जातुष्यौ
जातुषीः
तृतीया
जातुष्या
जातुषीभ्याम्
जातुषीभिः
चतुर्थी
जातुष्यै
जातुषीभ्याम्
जातुषीभ्यः
पञ्चमी
जातुष्याः
जातुषीभ्याम्
जातुषीभ्यः
षष्ठी
जातुष्याः
जातुष्योः
जातुषीणाम्
सप्तमी
जातुष्याम्
जातुष्योः
जातुषीषु
 
एक
द्वि
बहु
प्रथमा
जातुषी
जातुष्यौ
जातुष्यः
सम्बोधन
जातुषि
जातुष्यौ
जातुष्यः
द्वितीया
जातुषीम्
जातुष्यौ
जातुषीः
तृतीया
जातुष्या
जातुषीभ्याम्
जातुषीभिः
चतुर्थी
जातुष्यै
जातुषीभ्याम्
जातुषीभ्यः
पञ्चमी
जातुष्याः
जातुषीभ्याम्
जातुषीभ्यः
षष्ठी
जातुष्याः
जातुष्योः
जातुषीणाम्
सप्तमी
जातुष्याम्
जातुष्योः
जातुषीषु


अन्याः