जाजली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाजली
जाजल्यौ
जाजल्यः
सम्बोधन
जाजलि
जाजल्यौ
जाजल्यः
द्वितीया
जाजलीम्
जाजल्यौ
जाजलीः
तृतीया
जाजल्या
जाजलीभ्याम्
जाजलीभिः
चतुर्थी
जाजल्यै
जाजलीभ्याम्
जाजलीभ्यः
पञ्चमी
जाजल्याः
जाजलीभ्याम्
जाजलीभ्यः
षष्ठी
जाजल्याः
जाजल्योः
जाजलीनाम्
सप्तमी
जाजल्याम्
जाजल्योः
जाजलीषु
 
एक
द्वि
बहु
प्रथमा
जाजली
जाजल्यौ
जाजल्यः
सम्बोधन
जाजलि
जाजल्यौ
जाजल्यः
द्वितीया
जाजलीम्
जाजल्यौ
जाजलीः
तृतीया
जाजल्या
जाजलीभ्याम्
जाजलीभिः
चतुर्थी
जाजल्यै
जाजलीभ्याम्
जाजलीभ्यः
पञ्चमी
जाजल्याः
जाजलीभ्याम्
जाजलीभ्यः
षष्ठी
जाजल्याः
जाजल्योः
जाजलीनाम्
सप्तमी
जाजल्याम्
जाजल्योः
जाजलीषु


अन्याः