जागत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागतम्
जागते
जागतानि
सम्बोधन
जागत
जागते
जागतानि
द्वितीया
जागतम्
जागते
जागतानि
तृतीया
जागतेन
जागताभ्याम्
जागतैः
चतुर्थी
जागताय
जागताभ्याम्
जागतेभ्यः
पञ्चमी
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
षष्ठी
जागतस्य
जागतयोः
जागतानाम्
सप्तमी
जागते
जागतयोः
जागतेषु
 
एक
द्वि
बहु
प्रथमा
जागतम्
जागते
जागतानि
सम्बोधन
जागत
जागते
जागतानि
द्वितीया
जागतम्
जागते
जागतानि
तृतीया
जागतेन
जागताभ्याम्
जागतैः
चतुर्थी
जागताय
जागताभ्याम्
जागतेभ्यः
पञ्चमी
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
षष्ठी
जागतस्य
जागतयोः
जागतानाम्
सप्तमी
जागते
जागतयोः
जागतेषु


अन्याः