जयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जयितव्यम्
जयितव्ये
जयितव्यानि
सम्बोधन
जयितव्य
जयितव्ये
जयितव्यानि
द्वितीया
जयितव्यम्
जयितव्ये
जयितव्यानि
तृतीया
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
चतुर्थी
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
पञ्चमी
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
षष्ठी
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
सप्तमी
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जयितव्यम्
जयितव्ये
जयितव्यानि
सम्बोधन
जयितव्य
जयितव्ये
जयितव्यानि
द्वितीया
जयितव्यम्
जयितव्ये
जयितव्यानि
तृतीया
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
चतुर्थी
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
पञ्चमी
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
षष्ठी
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
सप्तमी
जयितव्ये
जयितव्ययोः
जयितव्येषु


अन्याः