जमितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जमितव्या
जमितव्ये
जमितव्याः
सम्बोधन
जमितव्ये
जमितव्ये
जमितव्याः
द्वितीया
जमितव्याम्
जमितव्ये
जमितव्याः
तृतीया
जमितव्यया
जमितव्याभ्याम्
जमितव्याभिः
चतुर्थी
जमितव्यायै
जमितव्याभ्याम्
जमितव्याभ्यः
पञ्चमी
जमितव्यायाः
जमितव्याभ्याम्
जमितव्याभ्यः
षष्ठी
जमितव्यायाः
जमितव्ययोः
जमितव्यानाम्
सप्तमी
जमितव्यायाम्
जमितव्ययोः
जमितव्यासु
 
एक
द्वि
बहु
प्रथमा
जमितव्या
जमितव्ये
जमितव्याः
सम्बोधन
जमितव्ये
जमितव्ये
जमितव्याः
द्वितीया
जमितव्याम्
जमितव्ये
जमितव्याः
तृतीया
जमितव्यया
जमितव्याभ्याम्
जमितव्याभिः
चतुर्थी
जमितव्यायै
जमितव्याभ्याम्
जमितव्याभ्यः
पञ्चमी
जमितव्यायाः
जमितव्याभ्याम्
जमितव्याभ्यः
षष्ठी
जमितव्यायाः
जमितव्ययोः
जमितव्यानाम्
सप्तमी
जमितव्यायाम्
जमितव्ययोः
जमितव्यासु


अन्याः