जनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनी
जन्यौ
जन्यः
सम्बोधन
जनि
जन्यौ
जन्यः
द्वितीया
जनीम्
जन्यौ
जनीः
तृतीया
जन्या
जनीभ्याम्
जनीभिः
चतुर्थी
जन्यै
जनीभ्याम्
जनीभ्यः
पञ्चमी
जन्याः
जनीभ्याम्
जनीभ्यः
षष्ठी
जन्याः
जन्योः
जनीनाम्
सप्तमी
जन्याम्
जन्योः
जनीषु
 
एक
द्वि
बहु
प्रथमा
जनी
जन्यौ
जन्यः
सम्बोधन
जनि
जन्यौ
जन्यः
द्वितीया
जनीम्
जन्यौ
जनीः
तृतीया
जन्या
जनीभ्याम्
जनीभिः
चतुर्थी
जन्यै
जनीभ्याम्
जनीभ्यः
पञ्चमी
जन्याः
जनीभ्याम्
जनीभ्यः
षष्ठी
जन्याः
जन्योः
जनीनाम्
सप्तमी
जन्याम्
जन्योः
जनीषु


अन्याः